Yagya

thoughts of sadhak

Nandi

Tvarye tushte aham tushtah, kupite kupitastvaham | tvattah priyataro nasti mamanyo dvijpungva || (From Varah Purana) Says Lord Shiv to Nandi : Satisfying you will satisfy me, distressing

TIW Bureau 1 min read